Original

नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम् ।अशोकवनिकामेव प्राविशत्संततद्रुमाम् ॥ ९ ॥

Segmented

नाना मृग-गण-आकीर्णाम् फलैः प्रपतितैः वृताम् अशोक-वनिकाम् एव प्राविशत् संतत-द्रुमाम्

Analysis

Word Lemma Parse
नाना नाना pos=i
मृग मृग pos=n,comp=y
गण गण pos=n,comp=y
आकीर्णाम् आकृ pos=va,g=f,c=2,n=s,f=part
फलैः फल pos=n,g=n,c=3,n=p
प्रपतितैः प्रपत् pos=va,g=n,c=3,n=p,f=part
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
अशोक अशोक pos=n,comp=y
वनिकाम् वनिका pos=n,g=f,c=2,n=s
एव एव pos=i
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
संतत संतत pos=a,comp=y
द्रुमाम् द्रुम pos=n,g=f,c=2,n=s