Original

वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम् ।सदामदैश्च विहगैर्विचित्रां परमाद्भुताम् ॥ ७ ॥

Segmented

वृताम् पुष्करिणी च नाना पुष्प-उपशोभिताम् सदामदैः च विहगैः विचित्राम् परम-अद्भुताम्

Analysis

Word Lemma Parse
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
पुष्करिणी पुष्करिणी pos=n,g=f,c=3,n=p
pos=i
नाना नाना pos=i
पुष्प पुष्प pos=n,comp=y
उपशोभिताम् उपशोभय् pos=va,g=f,c=2,n=s,f=part
सदामदैः सदामद pos=a,g=m,c=3,n=p
pos=i
विहगैः विहग pos=n,g=m,c=3,n=p
विचित्राम् विचित्र pos=a,g=f,c=2,n=s
परम परम pos=a,comp=y
अद्भुताम् अद्भुत pos=a,g=f,c=2,n=s