Original

स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् ।तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः ॥ ६ ॥

Segmented

स सर्व-आभरणैः युक्तो बिभ्रत् श्रियम् अनुत्तमाम् ताम् नगैः विविधैः जुष्टाम् सर्व-पुष्प-फल-उपगैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आभरणैः आभरण pos=n,g=n,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
श्रियम् श्री pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
नगैः नग pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
जुष्टाम् जुष् pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
उपगैः उपग pos=a,g=m,c=3,n=p