Original

भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः ।न स तं राक्षसः कामं शशाकात्मनि गूहितुम् ॥ ५ ॥

Segmented

भृशम् नियुक्तः तस्याम् च मदनेन मद-उत्कटः न स तम् राक्षसः कामम् शशाक आत्मनि गूहितुम्

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
तस्याम् तद् pos=n,g=f,c=7,n=s
pos=i
मदनेन मदन pos=n,g=m,c=3,n=s
मद मद pos=n,comp=y
उत्कटः उत्कट pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
कामम् काम pos=n,g=m,c=2,n=s
शशाक शक् pos=v,p=3,n=s,l=lit
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
गूहितुम् गुह् pos=vi