Original

स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम् ।दिदृक्षुरसितापाङ्गीमुपावर्तत रावणः ॥ २८ ॥

Segmented

स ताम् असित-केशान्ताम् सुश्रोणीम् संहत-स्तनीम् दिदृक्षुः असितापाङ्गीम् उपावर्तत रावणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
असित असित pos=a,comp=y
केशान्ताम् केशान्त pos=n,g=f,c=2,n=s
सुश्रोणीम् सुश्रोणी pos=n,g=f,c=2,n=s
संहत संहन् pos=va,comp=y,f=part
स्तनीम् स्तन pos=a,g=f,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
असितापाङ्गीम् असितापाङ्ग pos=a,g=f,c=2,n=s
उपावर्तत उपावृत् pos=v,p=3,n=s,l=lan
रावणः रावण pos=n,g=m,c=1,n=s