Original

स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा ।पत्रगुह्यान्तरे सक्तो हनूमान्संवृतोऽभवत् ॥ २७ ॥

Segmented

स तथा अपि उग्र-तेजाः सन् निर्धूतः तस्य तेजसा पत्त्र-गुह्य-अन्तरे सक्तो हनूमान् संवृतो ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
उग्र उग्र pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
निर्धूतः निर्धू pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
पत्त्र पत्त्र pos=n,comp=y
गुह्य गुह्य pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
सक्तो सञ्ज् pos=va,g=m,c=1,n=s,f=part
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan