Original

रावणोऽयं महाबाहुरिति संचिन्त्य वानरः ।अवप्लुतो महातेजा हनूमान्मारुतात्मजः ॥ २६ ॥

Segmented

रावणो ऽयम् महा-बाहुः इति संचिन्त्य वानरः अवप्लुतो महा-तेजाः हनुमन्त् मारुतात्मजः

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
वानरः वानर pos=n,g=m,c=1,n=s
अवप्लुतो अवप्लु pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s