Original

वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः ।तं ददर्श महातेजास्तेजोवन्तं महाकपिः ॥ २५ ॥

Segmented

वृतः परम-नारी ताराभिः इव चन्द्रमाः तम् ददर्श महा-तेजाः तेजोवत् महा-कपिः

Analysis

Word Lemma Parse
वृतः वृ pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
नारी नारी pos=n,g=f,c=3,n=p
ताराभिः तारा pos=n,g=f,c=3,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तेजोवत् तेजोवत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s