Original

क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः ।तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥ २४ ॥

Segmented

क्षीबो विचित्र-आभरणः शङ्कु-कर्णः महा-बलः तेन विश्रवसः पुत्रः स दृष्टो राक्षस-अधिपः

Analysis

Word Lemma Parse
क्षीबो क्षीब pos=a,g=m,c=1,n=s
विचित्र विचित्र pos=a,comp=y
आभरणः आभरण pos=n,g=m,c=1,n=s
शङ्कु शङ्कु pos=n,comp=y
कर्णः कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
विश्रवसः विश्रवस् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s