Original

ताभिः परिवृतो राजा सुरूपाभिर्महायशाः ।तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम् ॥ २३ ॥

Segmented

ताभिः परिवृतो राजा सुरूपाभिः महा-यशाः तत् मृग-द्विज-संघुष्टम् प्रविष्टः प्रमदा-वनम्

Analysis

Word Lemma Parse
ताभिः तद् pos=n,g=f,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
सुरूपाभिः सुरूप pos=a,g=f,c=3,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मृग मृग pos=n,comp=y
द्विज द्विज pos=n,comp=y
संघुष्टम् संघुष् pos=va,g=n,c=2,n=s,f=part
प्रविष्टः प्रविश् pos=va,g=m,c=1,n=s,f=part
प्रमदा प्रमदा pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s