Original

तं पत्रविटपे लीनः पत्रपुष्पघनावृतः ।समीपमुपसंक्रान्तं निध्यातुमुपचक्रमे ॥ २१ ॥

Segmented

तम् पत्त्र-विटपे लीनः पत्त्र-पुष्प-घन-आवृतः समीपम् उपसंक्रान्तम् निध्यातुम् उपचक्रमे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पत्त्र पत्त्र pos=n,comp=y
विटपे विटप pos=n,g=m,c=7,n=s
लीनः ली pos=va,g=m,c=1,n=s,f=part
पत्त्र पत्त्र pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
घन घन pos=a,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part
समीपम् समीप pos=n,g=n,c=2,n=s
उपसंक्रान्तम् उपसंक्रम् pos=va,g=m,c=2,n=s,f=part
निध्यातुम् निध्या pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit