Original

षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् ।शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥ २ ॥

Segmented

षः-अङ्ग-वेद-विदुषाम् क्रतु-प्रवर-याजिनाम् शुश्राव ब्रह्मघोषान् च विरात्रे ब्रह्मरक्षसाम्

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
वेद वेद pos=n,comp=y
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
क्रतु क्रतु pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
याजिनाम् याजिन् pos=a,g=m,c=6,n=p
शुश्राव श्रु pos=v,p=3,n=s,l=lit
ब्रह्मघोषान् ब्रह्मघोष pos=n,g=m,c=2,n=p
pos=i
विरात्रे विरात्र pos=n,g=n,c=7,n=s
ब्रह्मरक्षसाम् ब्रह्मरक्षस् pos=n,g=n,c=6,n=p