Original

कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् ।समक्षमिव कन्दर्पमपविद्ध शरासनम् ॥ १९ ॥

Segmented

काम-दर्प-मदैः युक्तम् जिह्म-ताम्र-आयत-ईक्षणम् समक्षम् इव कन्दर्पम् अपविद्ध-शरासनम्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
दर्प दर्प pos=n,comp=y
मदैः मद pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
जिह्म जिह्म pos=a,comp=y
ताम्र ताम्र pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
ईक्षणम् ईक्षण pos=n,g=m,c=2,n=s
समक्षम् समक्ष pos=a,g=m,c=2,n=s
इव इव pos=i
कन्दर्पम् कन्दर्प pos=n,g=m,c=2,n=s
अपविद्ध अपव्यध् pos=va,comp=y,f=part
शरासनम् शरासन pos=n,g=m,c=2,n=s