Original

दीपिकाभिरनेकाभिः समन्तादवभासितम् ।गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः ॥ १८ ॥

Segmented

दीपिकाभिः अनेकाभिः समन्ताद् अवभासितम् गन्ध-तैल-अवसिक्ताभिः ध्रियमाणाभिः अग्रतः

Analysis

Word Lemma Parse
दीपिकाभिः दीपिका pos=n,g=f,c=3,n=p
अनेकाभिः अनेक pos=a,g=f,c=3,n=p
समन्ताद् समन्तात् pos=i
अवभासितम् अवभासय् pos=va,g=m,c=2,n=s,f=part
गन्ध गन्ध pos=n,comp=y
तैल तैल pos=n,comp=y
अवसिक्ताभिः अवसिच् pos=va,g=f,c=3,n=p,f=part
ध्रियमाणाभिः धृ pos=va,g=f,c=3,n=p,f=part
अग्रतः अग्रतस् pos=i