Original

तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम् ।द्वारदेशमनुप्राप्तं ददर्श हनुमान्कपिः ॥ १७ ॥

Segmented

तम् च अप्रतिम-कर्माणम् अचिन्त्य-बल-पौरुषम् द्वार-देशम् अनुप्राप्तम् ददर्श हनुमान् कपिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अप्रतिम अप्रतिम pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
बल बल pos=n,comp=y
पौरुषम् पौरुष pos=n,g=m,c=2,n=s
द्वार द्वार pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s