Original

ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् ।शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः ॥ १६ ॥

Segmented

ततः काञ्ची-निनादम् च नूपुराणाम् च निःस्वनम् शुश्राव परम-स्त्रीणाम् स कपिः मारुतात्मजः

Analysis

Word Lemma Parse
ततः ततस् pos=i
काञ्ची काञ्ची pos=n,comp=y
निनादम् निनाद pos=n,g=m,c=2,n=s
pos=i
नूपुराणाम् नूपुर pos=n,g=m,c=6,n=p
pos=i
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
तद् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s