Original

निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः ।अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव ॥ १५ ॥

Segmented

निद्रा-मद-परीत-अक्ष रावणस्य उत्तम-स्त्रियः अनुजग्मुः पतिम् वीरम् घनम् विद्युत्-लता इव

Analysis

Word Lemma Parse
निद्रा निद्रा pos=n,comp=y
मद मद pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अक्ष अक्ष pos=a,g=f,c=1,n=p
रावणस्य रावण pos=n,g=m,c=6,n=s
उत्तम उत्तम pos=a,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
पतिम् पति pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
घनम् घन pos=n,g=m,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
लता लता pos=n,g=f,c=1,n=s
इव इव pos=i