Original

काचिद्रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी ।दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना ॥ १३ ॥

Segmented

काचिद् रत्न-मयीम् पात्रीम् पूर्णाम् पानस्य भामिनी दक्षिणा दक्षिणेन एव तदा जग्राह पाणिना

Analysis

Word Lemma Parse
काचिद् कश्चित् pos=n,g=f,c=1,n=s
रत्न रत्न pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
पात्रीम् पात्री pos=n,g=f,c=2,n=s
पूर्णाम् पूर्ण pos=a,g=f,c=2,n=s
पानस्य पान pos=n,g=n,c=6,n=s
भामिनी भामिनी pos=n,g=f,c=1,n=s
दक्षिणा दक्षिण pos=a,g=f,c=1,n=s
दक्षिणेन दक्षिण pos=a,g=m,c=3,n=s
एव एव pos=i
तदा तदा pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पाणिना पाणि pos=n,g=m,c=3,n=s