Original

काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः ।मण्डलाग्रानसींश्चैव गृह्यान्याः पृष्ठतो ययुः ॥ १२ ॥

Segmented

काञ्चनैः अपि भृङ्गारैः जह्रुः सलिलम् अग्रतः मण्डली-अग्रान् असीन् च एव गृहीत्वा अन्याः पृष्ठतो ययुः

Analysis

Word Lemma Parse
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
अपि अपि pos=i
भृङ्गारैः भृङ्गार pos=n,g=n,c=3,n=p
जह्रुः हृ pos=v,p=3,n=p,l=lit
सलिलम् सलिल pos=n,g=n,c=2,n=s
अग्रतः अग्रतस् pos=i
मण्डली मण्डल pos=n,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
असीन् असि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
गृहीत्वा ग्रह् pos=vi
अन्याः अन्य pos=n,g=f,c=1,n=p
पृष्ठतो पृष्ठ pos=n,g=n,c=5,n=s
ययुः या pos=v,p=3,n=p,l=lit