Original

अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत् ।महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः ॥ १० ॥

Segmented

अङ्गना-शत-मात्रम् तु तम् व्रजन्तम् अनुव्रजत् महा-इन्द्रम् इव पौलस्त्यम् देवगन्धर्व-योषितः

Analysis

Word Lemma Parse
अङ्गना अङ्गना pos=n,comp=y
शत शत pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
व्रजन्तम् व्रज् pos=va,g=m,c=2,n=s,f=part
अनुव्रजत् अनुव्रज् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
पौलस्त्यम् पौलस्त्य pos=n,g=m,c=2,n=s
देवगन्धर्व देवगन्धर्व pos=n,comp=y
योषितः योषित् pos=n,g=f,c=1,n=p