Original

विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः ।कालायसमहाशूलकूटमुद्गरधारिणीः ॥ ९ ॥

Segmented

विकृताः पिङ्गलाः कालीः कलह-प्रियाः कालायस-महा-शूल-कूटमुद्गर-धारिन्

Analysis

Word Lemma Parse
विकृताः विकृ pos=va,g=f,c=1,n=p,f=part
पिङ्गलाः पिङ्गल pos=a,g=f,c=1,n=p
कालीः क्रोधन pos=a,g=f,c=1,n=p
कलह कलह pos=n,comp=y
प्रियाः प्रिय pos=a,g=f,c=1,n=p
कालायस कालायस pos=n,comp=y
महा महत् pos=a,comp=y
शूल शूल pos=n,comp=y
कूटमुद्गर कूटमुद्गर pos=n,comp=y
धारिन् धारिन् pos=a,g=f,c=2,n=p