Original

ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा ।करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम् ॥ ८ ॥

Segmented

ह्रस्वाम् दीर्घाम् च कुब्जाम् च विकटाम् वामनाम् तथा करालाम् भुग्न-वस्त्राम् च पिङ्ग-अक्षीम् विकृत-आननाम्

Analysis

Word Lemma Parse
ह्रस्वाम् ह्रस्व pos=a,g=f,c=2,n=s
दीर्घाम् दीर्घ pos=a,g=f,c=2,n=s
pos=i
कुब्जाम् कुब्ज pos=a,g=f,c=2,n=s
pos=i
विकटाम् विकट pos=a,g=f,c=2,n=s
वामनाम् वामन pos=a,g=f,c=2,n=s
तथा तथा pos=i
करालाम् कराल pos=a,g=f,c=2,n=s
भुग्न भुज् pos=va,comp=y,f=part
वस्त्राम् वस्त्र pos=n,g=f,c=2,n=s
pos=i
पिङ्ग पिङ्ग pos=a,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
विकृत विकृ pos=va,comp=y,f=part
आननाम् आनन pos=n,g=f,c=2,n=s