Original

एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् ॥ ५ ॥

Segmented

एक-अक्षीम् एक-कर्णाम् च कर्ण-प्रावरणाम् तथा अकर्णाम् शङ्कु-कर्णाम् च मस्तक-उच्छ्वास-नासिकाम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
एक एक pos=n,comp=y
कर्णाम् कर्ण pos=n,g=f,c=2,n=s
pos=i
कर्ण कर्ण pos=n,comp=y
प्रावरणाम् प्रावरण pos=n,g=f,c=2,n=s
तथा तथा pos=i
अकर्णाम् अकर्ण pos=a,g=f,c=2,n=s
शङ्कु शङ्कु pos=n,comp=y
कर्णाम् कर्ण pos=n,g=f,c=2,n=s
pos=i
मस्तक मस्तक pos=n,comp=y
उच्छ्वास उच्छ्वास pos=n,comp=y
नासिकाम् नासिका pos=n,g=f,c=2,n=s