Original

दिदृक्षमाणो वैदेहीं हनूमान्मारुतात्मजः ।स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः ॥ ४ ॥

Segmented

दिदृक्षमाणो वैदेहीम् हनुमन्त् मारुतात्मजः स ददर्श अविदूर-स्थाः राक्षसीः घोर-दर्शनाः

Analysis

Word Lemma Parse
दिदृक्षमाणो दिदृक्ष् pos=va,g=m,c=1,n=s,f=part
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अविदूर अविदूर pos=n,comp=y
स्थाः स्थ pos=a,g=f,c=2,n=p
राक्षसीः राक्षसी pos=n,g=f,c=2,n=p
घोर घोर pos=a,comp=y
दर्शनाः दर्शन pos=n,g=f,c=2,n=p