Original

प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ।हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम् ।मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥ ३१ ॥

Segmented

प्रहर्षम् अतुलम् लेभे मारुतिः प्रेक्ष्य मैथिलीम् हर्ष-जानि च सो ऽश्रूणि ताम् दृष्ट्वा मदिरा-ईक्षणाम् मुमोच हनुमन्त् तत्र नमः चक्रे च राघवम्

Analysis

Word Lemma Parse
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
मारुतिः मारुति pos=n,g=m,c=1,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
हर्ष हर्ष pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽश्रूणि अश्रु pos=n,g=n,c=2,n=p
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
मदिरा मदिरा pos=n,comp=y
ईक्षणाम् ईक्षण pos=n,g=f,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
नमः नमस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
राघवम् राघव pos=n,g=m,c=2,n=s