Original

स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् ।शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ॥ ३ ॥

Segmented

स ददर्श ततः सीताम् पूर्ण-चन्द्र-निभ-आननाम् शोक-भारैः इव न्यस्ताम् भारैः नावम् इव अम्भसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
निभ निभ pos=a,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s
शोक शोक pos=n,comp=y
भारैः भार pos=n,g=m,c=3,n=p
इव इव pos=i
न्यस्ताम् न्यस् pos=va,g=f,c=2,n=s,f=part
भारैः भार pos=n,g=m,c=3,n=p
नावम् नौ pos=n,g=,c=2,n=s
इव इव pos=i
अम्भसि अम्भस् pos=n,g=n,c=7,n=s