Original

दहन्तीमिव निःश्वासैर्वृक्षान्पल्लवधारिणः ।संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम् ॥ २९ ॥

Segmented

दहन्तीम् इव निःश्वासैः वृक्षान् पल्लव-धारिन् संघातम् इव शोकानाम् दुःखस्य ऊर्मिम् इव उत्थिताम्

Analysis

Word Lemma Parse
दहन्तीम् दह् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
निःश्वासैः निःश्वास pos=n,g=m,c=3,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
पल्लव पल्लव pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=2,n=p
संघातम् संघात pos=n,g=m,c=2,n=s
इव इव pos=i
शोकानाम् शोक pos=n,g=m,c=6,n=p
दुःखस्य दुःख pos=n,g=n,c=6,n=s
ऊर्मिम् ऊर्मि pos=n,g=m,c=2,n=s
इव इव pos=i
उत्थिताम् उत्था pos=va,g=f,c=2,n=s,f=part