Original

तां दृष्ट्वा हनुमान्सीतां मृगशावनिभेक्षणाम् ।मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः ॥ २८ ॥

Segmented

ताम् दृष्ट्वा हनुमान् सीताम् मृग-शाव-निभ-ईक्षणाम् मृग-कन्याम् इव त्रस्ताम् वीक्षमाणाम् समन्ततः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
मृग मृग pos=n,comp=y
शाव शाव pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणाम् ईक्षण pos=n,g=f,c=2,n=s
मृग मृग pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
इव इव pos=i
त्रस्ताम् त्रस् pos=va,g=f,c=2,n=s,f=part
वीक्षमाणाम् वीक्ष् pos=va,g=f,c=2,n=s,f=part
समन्ततः समन्ततः pos=i