Original

तां देवीं दीनवदनामदीनां भर्तृतेजसा ।रक्षितां स्वेन शीलेन सीतामसितलोचनाम् ॥ २७ ॥

Segmented

ताम् देवीम् दीन-वदनाम् अदीनाम् भर्तृ-तेजसा रक्षिताम् स्वेन शीलेन सीताम् असित-लोचनाम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
दीन दीन pos=a,comp=y
वदनाम् वदन pos=n,g=f,c=2,n=s
अदीनाम् अदीन pos=a,g=f,c=2,n=s
भर्तृ भर्तृ pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
रक्षिताम् रक्ष् pos=va,g=f,c=2,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
शीलेन शील pos=n,g=n,c=3,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
असित असित pos=a,comp=y
लोचनाम् लोचन pos=n,g=f,c=2,n=s