Original

मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ।संवृतां मृगशावाक्षीं ददर्श हनुमान्कपिः ॥ २६ ॥

Segmented

मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् संवृताम् मृगशावाक्षीम् ददर्श हनुमान् कपिः

Analysis

Word Lemma Parse
मलिनेन मलिन pos=a,g=n,c=3,n=s
तु तु pos=i
वस्त्रेण वस्त्र pos=n,g=n,c=3,n=s
परिक्लिष्टेन परिक्लिश् pos=va,g=n,c=3,n=s,f=part
भामिनीम् भामिनी pos=n,g=f,c=2,n=s
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part
मृगशावाक्षीम् मृगशावाक्षी pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s