Original

सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता ।मृणाली पङ्कदिग्धेव विभाति च न भाति च ॥ २५ ॥

Segmented

सा मलेन च दिग्ध-अङ्गी वपुषा च अपि अलंकृता मृणाली पङ्क-दिग्धा इव विभाति च न भाति च

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
मलेन मल pos=n,g=m,c=3,n=s
pos=i
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
अलंकृता अलंकृ pos=va,g=f,c=1,n=s,f=part
मृणाली मृणाली pos=n,g=f,c=1,n=s
पङ्क पङ्क pos=n,comp=y
दिग्धा दिह् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
विभाति विभा pos=v,p=3,n=s,l=lat
pos=i
pos=i
भाति भा pos=v,p=3,n=s,l=lat
pos=i