Original

अशोकवनिकामध्ये शोकसागरमाप्लुताम् ।ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम् ।ददर्श हनुमान्देवीं लतामकुसुमामिव ॥ २४ ॥

Segmented

अशोक-वनिका-मध्ये शोक-सागरम् आप्लुताम् ताभिः परिवृताम् तत्र सग्रहाम् इव रोहिणीम् ददर्श हनुमान् देवीम् लताम् अकुसुमाम् इव

Analysis

Word Lemma Parse
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
शोक शोक pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
आप्लुताम् आप्लु pos=va,g=f,c=2,n=s,f=part
ताभिः तद् pos=n,g=f,c=3,n=p
परिवृताम् परिवृ pos=va,g=f,c=2,n=s,f=part
तत्र तत्र pos=i
सग्रहाम् सग्रह pos=a,g=f,c=2,n=s
इव इव pos=i
रोहिणीम् रोहिणी pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
लताम् लता pos=n,g=f,c=2,n=s
अकुसुमाम् अकुसुम pos=a,g=f,c=2,n=s
इव इव pos=i