Original

क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम् ।सीतां भर्तृहिते युक्तामयुक्तां रक्षसां वशे ॥ २३ ॥

Segmented

क्लिष्ट-रूपाम् असंस्पर्शाद् अयुक्ताम् इव वल्लकीम् सीताम् भर्तृ-हिते युक्ताम् अयुक्ताम् रक्षसाम् वशे

Analysis

Word Lemma Parse
क्लिष्ट क्लिश् pos=va,comp=y,f=part
रूपाम् रूप pos=n,g=f,c=2,n=s
असंस्पर्शाद् असंस्पर्श pos=n,g=m,c=5,n=s
अयुक्ताम् अयुक्त pos=a,g=f,c=2,n=s
इव इव pos=i
वल्लकीम् वल्लकी pos=n,g=f,c=2,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
भर्तृ भर्तृ pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
अयुक्ताम् अयुक्त pos=a,g=f,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वशे वश pos=n,g=m,c=7,n=s