Original

वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव ।चन्द्रलेखां पयोदान्ते शारदाभ्रैरिवावृताम् ॥ २२ ॥

Segmented

वियूथाम् सिंह-संरुद्धाम् बद्धाम् गज-वधूम् इव चन्द्र-लेखाम् पयोद-अन्ते शारद-अभ्रैः इव आवृताम्

Analysis

Word Lemma Parse
वियूथाम् वियूथ pos=a,g=f,c=2,n=s
सिंह सिंह pos=n,comp=y
संरुद्धाम् संरुध् pos=va,g=f,c=2,n=s,f=part
बद्धाम् बन्ध् pos=va,g=f,c=2,n=s,f=part
गज गज pos=n,comp=y
वधूम् वधू pos=n,g=f,c=2,n=s
इव इव pos=i
चन्द्र चन्द्र pos=n,comp=y
लेखाम् लेखा pos=n,g=f,c=2,n=s
पयोद पयोद pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
शारद शारद pos=a,comp=y
अभ्रैः अभ्र pos=n,g=m,c=3,n=p
इव इव pos=i
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part