Original

क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव ।चारित्र्य व्यपदेशाढ्यां भर्तृदर्शनदुर्गताम् ॥ २० ॥

Segmented

क्षीण-पुण्याम् च्युताम् भूमौ ताराम् निपतिताम् इव चारित्र्य-व्यपदेश-आढ्याम् भर्तृ-दर्शन-दुर्गताम्

Analysis

Word Lemma Parse
क्षीण क्षि pos=va,comp=y,f=part
पुण्याम् पुण्य pos=n,g=f,c=2,n=s
च्युताम् च्यु pos=va,g=f,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
ताराम् तारा pos=n,g=f,c=2,n=s
निपतिताम् निपत् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
चारित्र्य चारित्र्य pos=n,comp=y
व्यपदेश व्यपदेश pos=n,comp=y
आढ्याम् आढ्य pos=a,g=f,c=2,n=s
भर्तृ भर्तृ pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
दुर्गताम् दुर्गत pos=a,g=f,c=2,n=s