Original

साचिव्यमिव कुर्वन्स प्रभया निर्मलप्रभः ।चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ॥ २ ॥

Segmented

साचिव्यम् इव कुर्वन् स प्रभया निर्मल-प्रभः चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्

Analysis

Word Lemma Parse
साचिव्यम् साचिव्य pos=n,g=n,c=2,n=s
इव इव pos=i
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
प्रभया प्रभा pos=n,g=f,c=3,n=s
निर्मल निर्मल pos=a,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
शीतैः शीत pos=a,g=m,c=3,n=p
सिषेवे सेव् pos=v,p=3,n=s,l=lit
पवनात्मजम् पवनात्मज pos=n,g=m,c=2,n=s