Original

स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम् ।तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम् ॥ १८ ॥

Segmented

स्कन्धवन्तम् उपासीनाः परिवार्य वनस्पतिम् तस्य अधस्तात् च ताम् देवीम् राज-पुत्रीम् अनिन्दिताम्

Analysis

Word Lemma Parse
स्कन्धवन्तम् स्कन्धवत् pos=a,g=m,c=2,n=s
उपासीनाः उपास् pos=va,g=f,c=2,n=p,f=part
परिवार्य परिवारय् pos=vi
वनस्पतिम् वनस्पति pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अधस्तात् अधस्तात् pos=i
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
पुत्रीम् पुत्री pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s