Original

मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः ।ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः ॥ १७ ॥

Segmented

मांस-शोणित-दिग्ध-अङ्गाः मांस-शोणित-भोजनाः ता ददर्श कपि-श्रेष्ठः रोम-हर्षण-दर्शनाः

Analysis

Word Lemma Parse
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=a,g=f,c=2,n=p
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
भोजनाः भोजन pos=n,g=f,c=2,n=p
ता तद् pos=n,g=f,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
रोम रोमन् pos=n,comp=y
हर्षण हर्षण pos=a,comp=y
दर्शनाः दर्शन pos=n,g=f,c=2,n=p