Original

हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः ।शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः ॥ १५ ॥

Segmented

हय-उष्ट्र-खर-वक्त्राः च राक्षसीः घोर-दर्शनाः शूल-मुद्गर-हस्ताः च क्रोधनाः कलह-प्रियाः

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
खर खर pos=n,comp=y
वक्त्राः वक्त्र pos=n,g=f,c=2,n=p
pos=i
राक्षसीः राक्षसी pos=n,g=f,c=2,n=p
घोर घोर pos=a,comp=y
दर्शनाः दर्शन pos=n,g=f,c=2,n=p
शूल शूल pos=n,comp=y
मुद्गर मुद्गर pos=n,comp=y
हस्ताः हस्त pos=n,g=f,c=2,n=p
pos=i
क्रोधनाः क्रोधन pos=a,g=f,c=2,n=p
कलह कलह pos=n,comp=y
प्रियाः प्रिय pos=a,g=f,c=2,n=p