Original

ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम् ।प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ॥ १ ॥

Segmented

ततः कुमुद-षण्ड-आभः निर्मलम् निर्मलः स्वयम् प्रजगाम नभः चन्द्रः हंसो नीलम् इव उदकम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुमुद कुमुद pos=n,comp=y
षण्ड षण्ड pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
निर्मलम् निर्मल pos=a,g=n,c=2,n=s
निर्मलः निर्मल pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
प्रजगाम प्रगम् pos=v,p=3,n=s,l=lit
नभः नभस् pos=n,g=n,c=2,n=s
चन्द्रः चन्द्र pos=n,g=m,c=1,n=s
हंसो हंस pos=n,g=m,c=1,n=s
नीलम् नील pos=a,g=n,c=2,n=s
इव इव pos=i
उदकम् उदक pos=n,g=n,c=2,n=s