Original

विराधश्च हतः संख्ये राक्षसो भीमविक्रमः ।वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ॥ ८ ॥

Segmented

विराधः च हतः संख्ये राक्षसो भीम-विक्रमः वने रामेण विक्रम्य महा-इन्द्रेण इव शम्बरः

Analysis

Word Lemma Parse
विराधः विराध pos=n,g=m,c=1,n=s
pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
रामेण राम pos=n,g=m,c=3,n=s
विक्रम्य विक्रम् pos=vi
महा महत् pos=a,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
इव इव pos=i
शम्बरः शम्बर pos=n,g=m,c=1,n=s