Original

तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम् ।जगाम मनसा रामं वचनं चेदमब्रवीत् ॥ ६ ॥

Segmented

ताम् दृष्ट्वा नव-हेम-आभाम् लोक-कान्ताम् इव श्रियम् जगाम मनसा रामम् वचनम् च इदम् अब्रवीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
नव नव pos=a,comp=y
हेम हेमन् pos=n,comp=y
आभाम् आभ pos=a,g=f,c=2,n=s
लोक लोक pos=n,comp=y
कान्ताम् कान्त pos=a,g=f,c=2,n=s
इव इव pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
रामम् राम pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan