Original

तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ।राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥ ५ ॥

Segmented

तुल्य-शील-वयः-वृत्ताम् तुल्य-अभिजन-लक्षणाम् राघवो ऽर्हति वैदेहीम् तम् च इयम् असित-ईक्षणा

Analysis

Word Lemma Parse
तुल्य तुल्य pos=a,comp=y
शील शील pos=n,comp=y
वयः वयस् pos=n,comp=y
वृत्ताम् वृत्त pos=n,g=f,c=2,n=s
तुल्य तुल्य pos=a,comp=y
अभिजन अभिजन pos=n,comp=y
लक्षणाम् लक्षण pos=n,g=f,c=2,n=s
राघवो राघव pos=n,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
असित असित pos=a,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s