Original

रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः ।नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे ॥ ४ ॥

Segmented

रामस्य व्यवसाय-ज्ञा लक्ष्मणस्य च धीमतः क्षुभ्यते देवी गङ्गा इव जलद-आगमे

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
व्यवसाय व्यवसाय pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
क्षुभ्यते क्षुभ् pos=v,p=3,n=s,l=lat
देवी देवी pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इव इव pos=i
जलद जलद pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s