Original

इत्येवमर्थं कपिरन्ववेक्ष्य सीतेयमित्येव निविष्टबुद्धिः ।संश्रित्य तस्मिन्निषसाद वृक्षे बली हरीणामृषभस्तरस्वी ॥ ३२ ॥

Segmented

इति एवम् अर्थम् कपिः अन्ववेक्ष्य सीता इयम् इति एव निविष्ट-बुद्धिः संश्रित्य तस्मिन् निषसाद वृक्षे बली हरीणाम् ऋषभः तरस्वी

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s
अन्ववेक्ष्य अन्ववेक्ष् pos=vi
सीता सीता pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
इति इति pos=i
एव एव pos=i
निविष्ट निविश् pos=va,comp=y,f=part
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
संश्रित्य संश्रि pos=vi
तस्मिन् तद् pos=n,g=m,c=7,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
बली बलिन् pos=a,g=m,c=1,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s