Original

अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयत्यशोकाः ।हिमव्यपायेन च मन्दरश्मिरभ्युत्थितो नैकसहस्ररश्मिः ॥ ३१ ॥

Segmented

हिम-व्यपायेन च मन्द-रश्मिः अभ्युत्थितो न एक-सहस्ररश्मिः

Analysis

Word Lemma Parse
हिम हिम pos=n,comp=y
व्यपायेन व्यपाय pos=n,g=m,c=3,n=s
pos=i
मन्द मन्द pos=a,comp=y
रश्मिः रश्मि pos=n,g=m,c=1,n=s
अभ्युत्थितो अभ्युत्था pos=va,g=m,c=1,n=s,f=part
pos=i
एक एक pos=n,comp=y
सहस्ररश्मिः सहस्ररश्मि pos=n,g=m,c=1,n=s