Original

इमामसितकेशान्तां शतपत्रनिभेक्षणाम् ।सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः ॥ २८ ॥

Segmented

इमाम् असित-केशान्ताम् शतपत्र-निभ-ईक्षणाम् सुख-अर्हाम् दुःखिताम् दृष्ट्वा मे अपि व्यथितम् मनः

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
असित असित pos=a,comp=y
केशान्ताम् केशान्त pos=n,g=f,c=2,n=s
शतपत्र शतपत्त्र pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणाम् ईक्षण pos=n,g=f,c=2,n=s
सुख सुख pos=n,comp=y
अर्हाम् अर्ह pos=a,g=f,c=2,n=s
दुःखिताम् दुःखित pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
व्यथितम् व्यथ् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s