Original

दुष्करं कुरुते रामो हीनो यदनया प्रभुः ।धारयत्यात्मनो देहं न दुःखेनावसीदति ॥ २७ ॥

Segmented

दुष्करम् कुरुते रामो हीनो यद् अनया प्रभुः धारयति आत्मनः देहम् न दुःखेन अवसीदति

Analysis

Word Lemma Parse
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
रामो राम pos=n,g=m,c=1,n=s
हीनो हा pos=va,g=m,c=1,n=s,f=part
यद् यत् pos=i
अनया इदम् pos=n,g=f,c=3,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
धारयति धारय् pos=v,p=3,n=s,l=lat
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
देहम् देह pos=n,g=m,c=2,n=s
pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
अवसीदति अवसद् pos=v,p=3,n=s,l=lat