Original

भर्ता नाम परं नार्या भूषणं भूषणादपि ।एषा हि रहिता तेन शोभनार्हा न शोभते ॥ २६ ॥

Segmented

भर्ता नाम परम् नार्या भूषणम् भूषणाद् अपि एषा हि रहिता तेन शोभन-अर्हा न शोभते

Analysis

Word Lemma Parse
भर्ता भर्तृ pos=n,g=m,c=1,n=s
नाम नाम pos=i
परम् पर pos=n,g=n,c=1,n=s
नार्या नारी pos=n,g=f,c=6,n=s
भूषणम् भूषण pos=n,g=n,c=1,n=s
भूषणाद् भूषण pos=n,g=n,c=5,n=s
अपि अपि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
रहिता रहित pos=a,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
शोभन शोभन pos=n,comp=y
अर्हा अर्ह pos=a,g=f,c=1,n=s
pos=i
शोभते शुभ् pos=v,p=3,n=s,l=lat