Original

नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान् ।एकस्थहृदया नूनं राममेवानुपश्यति ॥ २५ ॥

Segmented

न एषा पश्यति राक्षस्यो न इमान् पुष्प-फल-द्रुमान् एकस्थ-हृदया नूनम् रामम् एव अनुपश्यति

Analysis

Word Lemma Parse
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
राक्षस्यो राक्षसी pos=n,g=f,c=2,n=p
pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
एकस्थ एकस्थ pos=a,comp=y
हृदया हृदय pos=n,g=f,c=1,n=s
नूनम् नूनम् pos=i
रामम् राम pos=n,g=m,c=2,n=s
एव एव pos=i
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat